B 362-8 Kāṭhakasāvitracayanaprayoga
Manuscript culture infobox
Filmed in: B 362/8
Title: Kāṭhakasāvitracayanaprayoga
Dimensions: 29 x 11.8 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 1803
Acc No.: NAK 5/4519
Remarks:
Reel No. B 362/8
Inventory No. 30884
Title Kāṭhakasāvitracayanaprayoga
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 29.0 x 11.8 cm
Binding Hole(s)
Folios 9
Lines per Page 8
Foliation figures in upeer left-hand and lower right-hand margin of the verso.
Scribe
Date of Copying saṃ (VS) 1803
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/4519
Manuscript Features
Excerpts
«Beginning»
śrīgaṇeśāya namaḥ ||
atha kātyāyanānusāreṇa kāṭhasaṃjñaka sāvitracayanam ucyate || sāvitram agniṃ ceṣyamāṇa
upakalpayate || samūlaharitadarbhastava paṃcāśītiśatam ity ādi kṣetra ( kṣetraṃ kiyat pramāṇaṃ |
tad agre uktaṃ || ) paryāptā śarkarā catasra svayamātṛṇā sikatā ūṣā śaṃku rajju cihnārtha
gairikādidadhimadhughṛtodapātrasahasrahiraṇyasakalāṃśca || saṃkalpe sakāṭhakasāvitrāgni
cittyenāmukenāhaṃ yakṣye || (fol. 1v1–3)
«End»
aham amṛte | amṛtaṃ brahmaṇi | īśāno me manyau śritaḥ | manyu hṛdaye | hṛdayaṃ mayi |
ahaṃ amṛte | amṛtaṃ brahmaṇi | ātmā me ātmaniśritaḥ | ātmā hṛdaye | hṛdayaṃ mayi || aham amṛte |
amṛtaṃ brahmaṇi | punar ma ātmā punārāyur āgāt | punaḥ prāṇa punar ākūtam ma āgāt | aiśvānaro
raśmibhir vābṛdhānaḥ | aṃtas tiṣṭhatvamṛtasya gopāḥ | tato agnīdaupayajānaṃ gāretyādi paśau ||
some puroḍāśādi prākṛtaṃ | saṃtiṣṭhate sāvitraḥ | anaṃtaraṃ parvaṇi maitrāvaruṇyāmikṣya ya yajeta
|| sāvitrāṃgamaitrāvaruṇyā payasya yā yakṣye || uddharādi brāhmaṇatarpaṇāṃtā || śrīsaṃvat 1803
āśvinakṛṣṇa 7 budhavāre likhitapustakam idaṃ || || rāmāya namaḥ || (fol. 10v811r4)
«Colophon»
Microfilm Details
Reel No. B 362/8
Date of Filming 03-11-1972
Exposures 14
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RK
Date 03-04-2013
Bibliography